सामग्री पर जाएँ

monitor

विकिशब्दकोशः तः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।

यन्त्रोपारोपितकोशांशः

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रदर्शकम् । इदम् उपकरणम् सङ्गणके फलितं दर्शयति । अस्य मुख्यांशा: भवन्ति ऋणकवाहमयूखनालम् (ऋणालम्) तथा तेन सह युक्तानि वैद्युतकानि । प्रदर्शकम् एकवर्णात्मकं बहुवर्णात्मकं वा स्यात् । A cathode-ray tube (CRT) and associated electronics connected to a computer's video output. A monitor may be either monochrome (black and white) or colour ( RGB ).

"https://sa.wiktionary.org/w/index.php?title=monitor&oldid=483251" इत्यस्माद् प्रतिप्राप्तम्